A 959-58 (Ugra)tārāṣṭottaraśatanāma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/58
Title: [Ugra]tārāṣṭottaraśatanāma
Dimensions: 20.5 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1484
Remarks:


Reel No. A 959-58 Inventory No.: 79759

Title Tārāṣṭottaraśatanāmastotra

Remarks ascribe to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 20.5 x 9.0 cm

Folios 5

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation tārā and in the lower right-hand margin under the abbreviation śata

Place of Deposit NAK

Accession No. 6/1484

Manuscript Features

Excerpts

Beginning

oṁ namas tārāyai oṁ asya śrī-ugratārānāmāṣṭottaraśatanāmamaṃtrasyā ʼkṣobhya ṛṣir anuṣṭup chandaḥ śrī-ugratārādevatā hūṁ bījaṃ phaṭ śaktiḥ hrīṁ kīlakaṃ dharmmārthakāmamokṣārthe jape viniyogaḥ

oṁ

tārā ekajaṭā nīlā nīlotpalakarā tathā

kharvā khagendragā khaṇḍaparaśukhaḍgendradhāriṇī || (!) (fol. 1v1–5)

End

haryyādidevatā meśā (!) gaṃgādisaritas tava

vedādikā mamaivāṃśās taṃtram eva hi (!)

ahaṃ brahmā hariś cāhaṃ tāriṇī cāsmi tanmayaḥ

nityavijñānam ānandas cinmayas tāriṇīmayaṃ

ity ātmānaṃ bhāvayed yogaṃ maṃtrāgamaparāyaṇaḥ

jīvanmukta sa vijñeyo dehāṃte tāra(!)ṇītanuḥ  (fol. 5r4–5v3)

Colophon

ī(!)ti śrīrudrayāmale śivapārvatīsamvāde tārāyā sto(!)ttaraśatanāma samāptam ❁ śubham bhu(!)yāt maṅgalaṃ bhatuḥ(!) (fol. 5v4–5)

Microfilm Details

Reel No. A 959/58

Date of Filming 06-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-05-2009

Bibliography