A 959-58 (Ugra)tārāṣṭottaraśatanāma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 959/58
Title: [Ugra]tārāṣṭottaraśatanāma
Dimensions: 20.5 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1484
Remarks:
Reel No. A 959-58 Inventory No.: 79759
Title Tārāṣṭottaraśatanāmastotra
Remarks ascribe to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 20.5 x 9.0 cm
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation tārā and in the lower right-hand margin under the abbreviation śata
Place of Deposit NAK
Accession No. 6/1484
Manuscript Features
Excerpts
Beginning
oṁ namas tārāyai oṁ asya śrī-ugratārānāmāṣṭottaraśatanāmamaṃtrasyā ʼkṣobhya ṛṣir anuṣṭup chandaḥ śrī-ugratārādevatā hūṁ bījaṃ phaṭ śaktiḥ hrīṁ kīlakaṃ dharmmārthakāmamokṣārthe jape viniyogaḥ
oṁ
tārā ekajaṭā nīlā nīlotpalakarā tathā
kharvā khagendragā khaṇḍaparaśukhaḍgendradhāriṇī || (!) (fol. 1v1–5)
End
haryyādidevatā meśā (!) gaṃgādisaritas tava
vedādikā mamaivāṃśās taṃtram eva hi (!)
ahaṃ brahmā hariś cāhaṃ tāriṇī cāsmi tanmayaḥ
nityavijñānam ānandas cinmayas tāriṇīmayaṃ
ity ātmānaṃ bhāvayed yogaṃ maṃtrāgamaparāyaṇaḥ
jīvanmukta sa vijñeyo dehāṃte tāra(!)ṇītanuḥ (fol. 5r4–5v3)
Colophon
ī(!)ti śrīrudrayāmale śivapārvatīsamvāde tārāyā sto(!)ttaraśatanāma samāptam ❁ śubham bhu(!)yāt maṅgalaṃ bhatuḥ(!) (fol. 5v4–5)
Microfilm Details
Reel No. A 959/58
Date of Filming 06-11-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-05-2009
Bibliography